A 581-9 to A 582-1 Tattvabodhinī on Siddhāntakaumudī

Manuscript culture infobox

Filmed in: A 581/9
Title: Siddhāntakaumudī
Dimensions: 29 x 10.5 cm x 513 folios
Material: paper?
Condition:
Scripts: Devanagari; Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 4/716
Remarks:

Reel No. A 581-9 to A 582-1

Inventory No. 64542

Title [Tattvabodhinī]

Remarks commentary on the Siddhāntakaumudī

Author Jñānendrasarasvatī

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State Incomplate

Size 29 x 10.5 cm

Binding Hole

Folios 478

Lines per Folio 7–16

Foliation numerals in both margins of the verso side.

Date of Copying [VS] 1910 vaiśākha śukla 7 roja 1

Place of Deposit NAK

Accession No. 4/716

Manuscript Features

The number are disordered of the folio and some folios are missing.

Excerpts

Beginning

śrīḥ || ho ḍhaḥ | jhalo jhaliḥ (!) padasya skoḥ saṃyogādyor aṃte cetyato jhalīti padasyāṃta iti cānuvarttate , tad āha jhalīty ādi , jhali parataḥ padāṃte vā vidyamānasya hasyety arthaḥ | liḍ iti liha āsvādano(!) kvip , liṭsv iti , ḍhasya jaśtvena ḍaḥ tasya khari ceti cartvena ṭa | ḥ tasyāsiddhatvāc cayo dvitīyā iti pakṣe ṭasya ṭho na sasya ṣṭutvaṃ tu na bhavati; na padāntāṭ ṭor iti niṣedhāt | liṭtsv iti; ḍhasya jaśtvens ḍskṣre kṛte carttvasyāsiddhatvāt [[ta]]taḥ prāg eva ḍaḥ sīti pakṣe dhuṭ cartvena takāraḥ | tato ḍasya cartvena ṭaḥ | dhuṭaś cartvasyāsiddhatvāt pakṣe cayo dvitīyā iti tasya ṭho na ṣṭutvsaṃ tu takārasya na śaṃkyam eva na padāntād iti niṣedhasyādhunaivoktatvāt , | dāder dhāator ghaḥ | dhātor ity āvartate tatraikam atiricyamānam upadeśakālaṃ lakṣayati ity āśayenāha ; | upadeśa iti | upadeśagrahaṇasya vyāptativyāptiparihāraḥ phalam(!)<ref>Read: avyāpty ativyāptiparihāraphalam</ref> ity āha adhog ityādinātra mā bhūd ityaṃtena , | (fol. 1v1–6)

Sub-colophon

iti paramahaṃsaparivrājakācāryaśrīvāmanendrasvāmicaraṇasevakajñāneṇdra- sarasvatīkṛtāyāṃ siddhāntakaumudīvyākhyāyāṃ tatvabodhinyākhyāyāṃ ṣaṭliṅgaprakaraṇaṃ samāptam ,
samvat 1910 vaiśākhaśukla 7 roja 1liṣitaṃ(!) grathaṃ(!) samāptam śubham bhūyāt

End

abhivyaktapdārhā ye svataṃtrā lokaviśrutāḥ |
śāstrārthas teṣu kartavya, iti nyā[[yā]]t | atonukaraṇe na bhaviṣyatīty anvacīti samyag eveti | tac ciṃtyaṃ | evaṃ tarhi kṣiyo dīrghātd ity ādādāviyaṅādikaṃ na syāt |
pratīco yad ityapi nasiddhed iti | vastutaḥs tu prativad anukaraṇam ity asya vaikalpikatvād anvacītyādinirddeśe ns doṣaḥ 2 vaikalpikatva(!) caṃ (!) yattebhyaḥ(!) iti sūtre tyadādyatvasya karaṇād ekaśeṣābhāvadarśanāc ca nirṇīyata iti prāg eva prapaṃcitaṃ | agrata ityādi | anvakchabdasyānukūlyamātre viśrāte(!)deśaviśeṣavācitve niyamo neti dhvanayitum idaṃ | pṛṣṭhato bhūtvetyartha iti | ihānvakchabdenānukūlalo veti na spṛśyate taya deśaviśeṣamātre paryavasānāt , pramāṇāṃtareṇa kvacid ihānukūlyalābhepi anvakchabdasya tatsamarpaṇe vyāpārābhā(!)ṇamul kiṃ tu ktvaiva bhavatīti vyavasthā bodhyā ||    || (fol. 512r12–512v6)

Colophon

iti paramahaṃsaparivrājakācāryaśrīvāmanendrasvāmicaraṇāravindasevaka- jñāneṇdrasarasvatīkṛtāyāṃ siddhāntakaumudīvyākhyāyāṃ kṛdaṃtaṃ samāptaṃ ||    || (fol. 512v6)


Microfilm Details

Reel No. A 581/9–A 582/1

Date of Filming 25-05-1973

Exposures 479

Slides The exposure 34 is twice filmed.

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 11-04-2003


<references/>