A 581-9 to A 582-1 Tattvabodhinī on Siddhāntakaumudī
Manuscript culture infobox
Filmed in: A 581/9
Title: Siddhāntakaumudī
Dimensions: 29 x 10.5 cm x 513 folios
Material: paper?
Condition:
Scripts: Devanagari; Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 4/716
Remarks:
Reel No. A 581-9 to A 582-1
Inventory No. 64542
Title [Tattvabodhinī]
Remarks commentary on the Siddhāntakaumudī
Author Jñānendrasarasvatī
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State Incomplate
Size 29 x 10.5 cm
Binding Hole
Folios 478
Lines per Folio 7–16
Foliation numerals in both margins of the verso side.
Date of Copying [VS] 1910 vaiśākha śukla 7 roja 1
Place of Deposit NAK
Accession No. 4/716
Manuscript Features
The number are disordered of the folio and some folios are missing.
Excerpts
Beginning
śrīḥ || ho ḍhaḥ | jhalo jhaliḥ (!) padasya skoḥ saṃyogādyor aṃte cetyato jhalīti padasyāṃta iti cānuvarttate , tad āha jhalīty ādi , jhali parataḥ padāṃte vā vidyamānasya hasyety arthaḥ | liḍ iti liha āsvādano(!) kvip , liṭsv iti , ḍhasya jaśtvena ḍaḥ tasya khari ceti cartvena ṭa | ḥ tasyāsiddhatvāc cayo dvitīyā iti pakṣe ṭasya ṭho na sasya ṣṭutvaṃ tu na bhavati; na padāntāṭ ṭor iti niṣedhāt | liṭtsv iti; ḍhasya jaśtvens ḍskṣre kṛte carttvasyāsiddhatvāt [[ta]]taḥ prāg eva ḍaḥ sīti pakṣe dhuṭ cartvena takāraḥ | tato ḍasya cartvena ṭaḥ | dhuṭaś cartvasyāsiddhatvāt pakṣe cayo dvitīyā iti tasya ṭho na ṣṭutvsaṃ tu takārasya na śaṃkyam eva na padāntād iti niṣedhasyādhunaivoktatvāt , | dāder dhāator ghaḥ | dhātor ity āvartate tatraikam atiricyamānam upadeśakālaṃ lakṣayati ity āśayenāha ; | upadeśa iti | upadeśagrahaṇasya vyāptativyāptiparihāraḥ phalam(!)<ref>Read: avyāpty ativyāptiparihāraphalam</ref> ity āha adhog ityādinātra mā bhūd ityaṃtena , | (fol. 1v1–6)
Sub-colophon
iti paramahaṃsaparivrājakācāryaśrīvāmanendrasvāmicaraṇasevakajñāneṇdra- sarasvatīkṛtāyāṃ siddhāntakaumudīvyākhyāyāṃ tatvabodhinyākhyāyāṃ ṣaṭliṅgaprakaraṇaṃ samāptam ,
samvat 1910 vaiśākhaśukla 7 roja 1liṣitaṃ(!) grathaṃ(!) samāptam śubham bhūyāt
End
abhivyaktapdārhā ye svataṃtrā lokaviśrutāḥ |
śāstrārthas teṣu kartavya, iti nyā[[yā]]t | atonukaraṇe na bhaviṣyatīty anvacīti samyag eveti | tac ciṃtyaṃ | evaṃ tarhi kṣiyo dīrghātd ity ādādāviyaṅādikaṃ na syāt |
pratīco yad ityapi nasiddhed iti | vastutaḥs tu prativad anukaraṇam ity asya vaikalpikatvād anvacītyādinirddeśe ns doṣaḥ 2 vaikalpikatva(!) caṃ (!) yattebhyaḥ(!) iti sūtre tyadādyatvasya karaṇād ekaśeṣābhāvadarśanāc ca nirṇīyata iti prāg eva prapaṃcitaṃ | agrata ityādi | anvakchabdasyānukūlyamātre viśrāte(!)deśaviśeṣavācitve niyamo neti dhvanayitum idaṃ | pṛṣṭhato bhūtvetyartha iti | ihānvakchabdenānukūlalo veti na spṛśyate taya deśaviśeṣamātre paryavasānāt , pramāṇāṃtareṇa kvacid ihānukūlyalābhepi anvakchabdasya tatsamarpaṇe vyāpārābhā(!)ṇamul kiṃ tu ktvaiva bhavatīti vyavasthā bodhyā || || (fol. 512r12–512v6)
Colophon
iti paramahaṃsaparivrājakācāryaśrīvāmanendrasvāmicaraṇāravindasevaka- jñāneṇdrasarasvatīkṛtāyāṃ siddhāntakaumudīvyākhyāyāṃ kṛdaṃtaṃ samāptaṃ || || (fol. 512v6)
Microfilm Details
Reel No. A 581/9–A 582/1
Date of Filming 25-05-1973
Exposures 479
Slides The exposure 34 is twice filmed.
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK
Date 11-04-2003
<references/>